B 319-17 Buddhacarita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 319/17
Title: Buddhacarita
Dimensions: 31.9 x 12.9 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/297
Remarks: =B 109/14?
Reel No. B 319-17 Inventory No. 13202
Title Buddhacarita
Author Aśvaghoṣa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.9 x 12.9 cm
Folios 66
Lines per Folio 9
Foliation figures in the lower right-hand margin on the verso
Scribe Toraṇānanda
Date of Copying SAM 1011
Place of Deposit NAK
Accession No. 3/297
Manuscript Features
Excerpts
Beginning
oṃ namaḥ sarvajñāya || ||
śriyaṃ parārdhyāṃ vidadhad vidhātṛjit
tamo nirasyann abhibhūtabhābhṛt ||
nudan nidāghaṃ jitacārucandramāḥ
sa vandyate rhann iha yasya nopamā ||
āsīd viśālonnatasānulakṣmyā
payodapaṃktyeva parītapārśvaṃ ||
udagradhiṣṇor (!) gagaṇe ʼvagāḍhaṃ
puraṃ maharṣeḥ kapilasya vastu ||
sitonnateneva nayena hatvā (!)
kailāśaśailasya yadagraśobhāṃ ||
bhramodupetān (!) vahadambuvāhān
saṃbhāvanāṃ vā saphalīcakāra || (fol. 1v1–3)
End
śākyasiṃhasya janmāvadānasya māhātmyam
evaṃ mayā bhūrigo varṇitaṃ svalpaśaḥ
paṃḍitaiḥ śodhanīyaṃ yadagraṃ cyutaṃ
bālasaṃbhāṣaṇaṃ nopahāsyāya harṣāya bho (!)
viśvarūpākṛtair ddharmarājasya
saṃsārakṣākṛto (!) varṇanāt kauśala (!) yaṃ mamaḥ (!) |
asta (!) tat puṇyapuṃjapravṛttau nivṛttau janānāṃ pramādāya ṣaḍyāniṣu (!) sthāpitāṃ || 29 || (fol. 66r6–8)
Colophon
iti śrībudhacarite mahākāvye aśvaghoṣakṛte lumbiniyātrikaṃ (!) nāma saptadaśaḥ sarga (!) || 17 || || śubham || || śubhasamvat 1011miti vaiśāṣakṛṣṇa 3 maṃgalavāra thva kuhnuyā dinasa. saṃpūrṇayā ṅāo . śrīindrānaṃdayāta, toraṇānaṃdanaṃ coyājo viyā jula, śubham || (fol. 66r8–10 )
Microfilm Details
Reel No. B 319/17
Date of Filming 10-07-1972
Exposures 66
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 21-03-2007
Bibliography