B 319-17 Buddhacarita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/17
Title: Buddhacarita
Dimensions: 31.9 x 12.9 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/297
Remarks: =B 109/14?


Reel No. B 319-17 Inventory No. 13202

Title Buddhacarita

Author Aśvaghoṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.9 x 12.9 cm

Folios 66

Lines per Folio 9

Foliation figures in the lower right-hand margin on the verso

Scribe Toraṇānanda

Date of Copying SAM 1011

Place of Deposit NAK

Accession No. 3/297

Manuscript Features

Excerpts

Beginning

oṃ namaḥ sarvajñāya ||    ||

śriyaṃ parārdhyāṃ vidadhad vidhātṛjit

tamo nirasyann abhibhūtabhābhṛt ||

nudan nidāghaṃ jitacārucandramāḥ

sa vandyate rhann iha yasya nopamā ||

āsīd viśālonnatasānulakṣmyā

payodapaṃktyeva parītapārśvaṃ ||

udagradhiṣṇor (!) gagaṇe ʼvagāḍhaṃ

puraṃ maharṣeḥ kapilasya vastu ||

sitonnateneva nayena hatvā (!)

kailāśaśailasya yadagraśobhāṃ ||

bhramodupetān (!) vahadambuvāhān

saṃbhāvanāṃ vā saphalīcakāra || (fol. 1v1–3)

End

śākyasiṃhasya janmāvadānasya māhātmyam

evaṃ mayā bhūrigo varṇitaṃ svalpaśaḥ

paṃḍitaiḥ śodhanīyaṃ yadagraṃ cyutaṃ

bālasaṃbhāṣaṇaṃ nopahāsyāya harṣāya bho (!) 

viśvarūpākṛtair ddharmarājasya

saṃsārakṣākṛto (!) varṇanāt kauśala (!) yaṃ mamaḥ (!) |

asta (!) tat puṇyapuṃjapravṛttau nivṛttau janānāṃ pramādāya ṣaḍyāniṣu (!) sthāpitāṃ || 29 || (fol. 66r6–8)

Colophon

iti śrībudhacarite mahākāvye aśvaghoṣakṛte lumbiniyātrikaṃ (!) nāma saptadaśaḥ sarga (!) || 17 ||    || śubham ||        || śubhasamvat 1011miti vaiśāṣakṛṣṇa 3 maṃgalavāra thva kuhnuyā dinasa. saṃpūrṇayā ṅāo . śrīindrānaṃdayāta, toraṇānaṃdanaṃ coyājo viyā jula, śubham || (fol. 66r8–10 )

Microfilm Details

Reel No. B 319/17

Date of Filming 10-07-1972

Exposures 66

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-03-2007

Bibliography